Bhagavad Gita 10: Vibhūti Yoga

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।

*NOTE: Choose desired output script using Aksharamukha (screen top-right) to see Vedaswara.

Bhagavad Gita 10: Vibhūti Yoga

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।

अथ दशमोऽध्यायः
विभूतियोगः


श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०।१ ॥
Śrī Bhagavān said –
O Mighty armed, listen again to My Supreme word, which desiring your welfare and good. I shall declare to you who are delighted with my utterances.

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०।२ ॥
Neither the hosts of gods nor the great sages know my birth or glory; for I am verily the Prime Source of all the gods and the great sage.

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०।३ ॥
He who knows Me as the Unborn, the Prime Mover (and the cause of Mukhyaprāṇa too) and as the Supreme Lord of the Universe is the one amongst men that is not deluded and that is freed from all sins.

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०।४ ॥
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०।५ ॥
Intelligence, knowledge, nondelusion, forbearance, truthfulness, self-restraint, focusing the mind on the Lord, pleasure and pain, creation and sustenance, fear and fearlessness, harmlessness, equanimity, contentment, charity, fame and ill-fame, all these various determinations of beings, emanate only from Me.

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०।६ ॥
The seven great Ṛśi-s of the preceeding Manvantara and the four Manus born of the mind of Brahma, are born of Me, (innocent in) Brahma am I as his inner guide). So also the people in this world who have descended from them.

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०।७ ॥
He who exactly understands the Supreme Nature and Power of Mine, becomes endowed with unfaltering yoga (contemplation) and there is no doubt about this.

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०।८ ॥
I am the Origin of all and from Me everything proceeds. Understanding thus, the wise worship and contemplate on Me, with complete devotion.

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०।९ ॥
With their minds fixed on Me, with their activity directed to Me, inparting My knowledge to pupils, ever conversing about Me, they are satisfied and joyful (turning away their mind from the object of senses).

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०।१० ॥
On them, who are constantly contemplating and worshipping Me with devotion, I confer that special type of knowledge by which they attain Me.

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०।११ ॥
Just out of pure mercy for them, I dispel, seated in their minds, the bonds misery born of ignorance, by means of the shining light of wisdom.

अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०।१२ ॥
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०।१३ ॥
Arjuna said –
O Lord, You are the Supreme and Perfect Being, The Supreme Abode and the most Holy. All the rishis, the divine rishi Nārada as well, Asita, Devala and Vyāsa praise You as Puruśa, possessing in full the six attributes of being Eternal, Divine, the first Lord, the Unborn and Possessor of Innumerable Forms. You also proclaim the same to me now.

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०।१४ ॥
O Keśava, all this that You tell me I faithfully believe as true. O blessed Lord, certainly neither the gods nor the Dāanavas do or can comprehend Your Glorious and Extraordinary Power.

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १०।१५ ॥
O Puruṣottama (Supreme Puruśa) Source and Ruler of all beings, God of gods, Lord of the world, You alone know Yourself by Your power.

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०।१६ ॥
O Lord, You alone are capable of telling me completely the glories of Your Divine manifestations by means of which You remain pervading all these worlds.

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०।१७ ॥
O Yogi, how can I know You though I may constantly meditate unless You tell me in what things and in what manner You are to be (specially) meditated upon.

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १०।१८ ॥
O Janārdana, relate to me again in detail Your Yoga (Power) and the special forms in which You are to be worshipped; for me, there is no satisfaction much less satiety in hearing Your nectarlike speech.

श्रीभगवानुवाच
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०।१९ ॥
Śrī Bhagavān said –
O the foremost of Kurus I shall narrate to you some of My main forms, for it will be impossible to exhaust all My special divine forms and make you know them.

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०।२० ॥
O Guḍākeśa, I, as Ātman, am present in the heart of all beings; I am the Beginning, the Middle and the End of all beings (I am the Author of Origination, Sustenance and Dissolution of the Universe).

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०।२१ ॥
Among the twelve Ādityās (Suns), pervading as I am, I am Viṣṇu (i.e. I am in the form of Viṣṇu and have the appellation Viṣṇu). Similarly among the luminous heavenly bodies, I am the Sun, (i.e., I am in the form of Sun and am known by the appellation Sun). I am Marīci of the 49 maruts; of the stellar bodies I am the Moon.

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०।२२ ॥
Among the Vedas, I am the Sāma Veda; of the gods, I am Vāsava; of the senses, I am the Mind. I am the Consciousness of living beings.

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०।२३ ॥
Among the eleven rudras, I am Om Kāra; of the Yakṣas and Rakṣasās, I am Kubera (the lord of wealth); of the Vasus I am Pāvakās; of mountains, I am Meru.

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०।२४ ॥
O Pārtha, know Me to be Bṛhaspati, the foremost of priests; of generals, I am Skanda; of water bodies, I am the Ocean.

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०।२५ ॥
Of the great Rṣīs, I am Bhṛgu; of the words, I am the one syllable AUM; of sacrifices (acts of worship), I am the sacrifice called Japa (repetitions of sacred syllable and names); of immovable objects, I am the Himālaya.

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०।२६ ॥
Of all trees, I am Aśvattha; of divine Rṣīs, I am Nārada; of gandharvas, Citraratha; of Siddhas, the Muni Kapila.

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०।२७ ॥
Know Me of horses to be Uccaiḥśravas that rose up from the churning of ocean along with Amṛta (nectar), Airāvata of lordly elephants, and Monarch among men.

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०।२८ ॥
Of weapons, I am the Thunderbolt; of cows, Kāmadhenū (that which yields everything desired). I am Cupid the progenitor; of serpents, Vāsuki.

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०।२९ ॥
Of Nāgās (many headed serpents), I am Ananta; of the dwellers in water, Varuna; of Pitṝs, Aryaṃa; of those that govern, Yama.

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०।३० ॥
I am Prahlada among Daityas, Kāla (the omniscient) among those that know (those that seek after the Lord), Mṛgendra (Lord of beasts) among the beasts, and Garuḍa among birds.

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०।३१ ॥
Purifier of purifiers am I, Rāma among those that carry weapons, Makara among fishes, Ganga among rivers.

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०।३२ ॥
O Arjuna, of creations, I am the Beginning, the End and also the Middle; of all knowledge, I am the Adhyātmavidyā (as I am the Lord Ruler of the Jīvā souls); of those who debate I am Dialectic.

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०।३३ ॥
Of letters I am Alpha, the letter A. I am Dvandva, (Coordinate) among compounds. I am the Imperishable and Everlasting Time, and the Supporter facing every side.

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०।३४ ॥
I am Mṛtyuḥ (death) the Devourer of all. I am the Origin of all to come. Among women, I am Fame, Prosperity, Speech, Memory, Intelligence, Firmness and Forgiveness.

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०।३५ ॥
Of the Sāma hymns, I am Bṛhatsāma; of metres, Gāyatrī; of months, Mārgaśīrṣa; of seasons, Vasanta (Spring).

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०।३६ ॥
Among the deceitful, I am Gambling. I am the Splendour of the splendid. Victory am I, Determination am I, and the Strength of the strong.

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०।३७ ॥
Of the Vṛṣṇīs (family or clan), I am Vāsudeva; of the Pāṇḍavās, Dhanañjaya; of the sages Vyāsa, of poets, Uśanā (the learned).

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०।३८ ॥
Of those who punish, I am the Punisher; of those that seek victory, I am Statesmanship; of secrets, I am the Custodian in the form of Silence; and I am the Knowledge of the wise.

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०।३९ ॥
O Arjuna, what ever is the seed of all beings that certainly I am; nor is there anything animate of inanimate (moving and unmoving) that can exist without Me (thus the Lord establishes His Universal Immanence).

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०।४० ॥
O Parantapa, there is no end to My Divine forms. This much has been narrated only by way of exemplification only of My Glorious Forms.

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०।४१ ॥
Whatsoever being is excellent, splendid and mighty, know that to have come into existence from a fragment of My Splendour.

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०।४२ ॥
O Arjuna, what after all will you gain by knowing all these in detail? That will be little indeed when compared to the gain you will have by knowing Me in Full Form and Effulgence. In effect then I hold this Universe in full, pervading it merely by a fragment of My Unlimited Power.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥
Thus ends the Tenth Chapter of the Upanisads of the Bhagavad Gīta entitled “Vibhūti Yoga”, the Yoga of Divine Glories.

Reference: Srimad Bhagavad Gita pocket book published by Suguna Samsath with English translation by Shri Bannanje Govindacharya (Received with blessings from HH Shri Shri Sugunendra Tirtha Swamiji of Puttige Matha in Austin, TX,  Nov 1997)

Transliterated by Krishna Rao Vijayanagar and Raghunath Rao

“Do your Best … and leave the Rest … “

॥ सर्वं श्री कृष्णार्पणं अस्तु ॥