हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।
*NOTE: Choose desired output script using Aksharamukha (screen top-right).
श्रीकृष्णः कमलानाथो वासुदेवः सनातनः।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः॥१॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः।
चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः॥२॥
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः।
यमुनावेगसंहारी बलभद्रप्रियानुजः॥३॥
पूतनाजीवितहरः शकटासुरभञ्जनः।
नन्दव्रजजनानन्द सच्चिदानन्दविग्रहः॥४॥
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः।
नवनीतनवाहारो मुचुकुन्दप्रसादकः॥५॥
षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः।
शुकवागमृताब्धीन्दुर्गोविन्दो योगिनां पतिः॥६॥
वत्सपादहरोऽनन्तो धेनुकासुरभञ्जनः।
तृणीकृततृणावर्तो यमळार्जुनभञ्जनः॥७॥
उत्तालतालभेत्ता च तमालश्यामलाकृतिः।
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः॥८॥
इळापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः।
वनमाली पीतवासाः पारिजातापहारकः॥९॥
गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः।
अजो निरञ्जनः कामजनकः कञ्जलोचनः॥१०॥
मधुहा मथुरानाथो द्वारकानायको बली।
वृन्दावनान्तसञ्चारी तुलसीदामभूषणः॥११॥
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः।
कुब्जागन्धानुलिप्तांगो मायी परमपूरुषः॥१२॥
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः।
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः॥१३॥
अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः।
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकः॥१४॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः।
सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी॥१५॥
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः।
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः॥१६॥
वृषभासुरविध्वंसी बाणासुरकरान्तकः।
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः॥१७॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः।
कालीयफणमाणिक्यरञ्जितश्रीपदाम्बुजः॥१८॥
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः।
नारायणः परब्रह्म पन्नगाशनवाहनः॥१९॥
जलक्रीडासमासक्तगोपीवस्त्रापहारकः।
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः॥२०॥
सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः।
एवं श्रीकृष्णदेवस्य नाम्नामष्टोत्तरं शतम्॥२१॥
कृष्णेन कृष्णभक्तानां गीतं गीतामृतं परम्।
स्तोत्रं कृष्णप्रियतमं श्रुतं तस्मान्मया परं ॥२२॥
कृष्णनामामृतं नाम परमानन्दकारणम्।
ईतिबाधादिदुःखघ्नं परमायुष्यवर्धनम्॥२३॥
दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि।
पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत्॥२४॥
पुत्त्रप्रदमपुत्त्राणामगतीनां गतिप्रदम्।
धनावहं दरिद्राणां जयेच्छूनां जयावहम्॥२५॥
शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्धनम्।
बालरोगग्रहादीनां शमनं शान्तिमुक्तिदम्॥२६॥
समस्तकामदं सद्यः कोटिजन्माघनाशनं।
अन्ते कृष्णस्मरणदं भवतापत्रयापहम्॥२७॥
कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने।
नाथाय रुग्मिणीशाय नमो वेदान्तवेदिने॥२८॥
इमं मन्त्रं जपन्नित्यं व्रजंस्तिष्ठन् दिवा निशि।
सर्वग्रहानुग्रहभाक् सर्वप्रियतमो नरः॥२९॥
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान्।
निर्विश्यभोगानन्तेऽपि कृष्णसायुज्यमाप्युनात्॥३०॥
॥ इति श्री ब्रह्माण्ड पुराङे ब्रह्मनारदसम्वादॆ श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥