Narasimha Stuti

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।

*NOTE: Choose desired output script using Aksharamukha (screen top-right).

नरसिंहस्तुतिः

उदयरवि सहस्रद्योतितं रूक्षवीक्षं प्रळय जलधिनादं कल्पकृद्वह्नि वक्त्रम् ।

सुरपतिरिपु वक्षश्छेद रक्तोक्षिताङ्गं प्रणतभयहरं तं नारसिंहं नमामि ॥

प्रळयरवि कराळाकार रुक्चक्रवालं विरळय दुरुरोची रोचिताशान्तराल ।

प्रतिभयतम कोपात्त्युत्कटोच्चाट्टहासिन् दह दह नरसिंहासह्यवीर्याहितंमे ॥ १॥

सरस रभसपादा पातभाराभिराव प्रचकितचल सप्तद्वन्द्व लोकस्तुतस्त्त्वम् ।

रिपुरुधिर निषेकेणैव शोणाङ्घ्रिशालिन् दह दह नरसिंहासह्यवीर्याहितंमे ॥ २॥

तव घनघनघोषो घोरमाघ्राय जङ्घा परिघ मलघु मूरु व्याजतेजो गिरिञ्च ।

घनविघटतमागाद्दैत्य जङ्घालसङ्घो दह दह नरसिंहासह्यवीर्याहितंमे ॥ ३॥

कटकि कटकराजद्धाट्ट काग्र्यस्थलाभा प्रकट पट तटित्ते सत्कटिस्थातिपट्वी ।

कटुक कटुक दुष्टाटोप दृष्टिप्रमुष्टौ दह दह नरसिंहासह्यवीर्याहितंमे ॥ ४॥

प्रखर नखर वज्रोत्खात रोक्षारिवक्षः शिखरि शिखर रक्त्यराक्तसंदोह देह ।

सुवलिभ शुभ कुक्षे भद्र गम्भीरनाभे दह दह नरसिंहासह्यवीर्याहितंमे ॥ ५॥

स्फुरयति तव साक्षात्सैव नक्षत्रमाला क्षपित दितिज वक्षो व्याप्तनक्षत्रमार्गम् ।

अरिदरधर जान्वासक्त हस्तद्वयाहो दह दह नरसिंहासह्यवीर्याहितंमे ॥ ६॥

कटुविकट सटौघोद्घट्टनाद्भ्रष्टभूयो घनपटल विशालाकाश लब्धावकाशम् ।

करपरिघ विमर्द प्रोद्यमं ध्यायतस्ते दह दह नरसिंहासह्यवीर्याहितंमे ॥ ७॥

हठलुठ दल घिष्टोत्कण्ठदष्टोष्ठ विद्युत्स टशठ कठिनोरः पीठभित्सुष्ठुनिष्ठाम् ।

पठतिनुतव कण्ठाधिष्ठ घोरान्त्रमाला दह दह नरसिंहासह्यवीर्याहितंमे ॥ ८॥

हृत बहुमिहि राभासह्यसंहाररंहो हुतवह बहुहेति ह्रेपिकानन्त हेति ।

अहित विहित मोहं संवहन् सैंहमास्यं दह दह नरसिंहासह्यवीर्याहितंमे ॥ ९॥

गुरुगुरुगिरिराजत्कन्दरान्तर्गतेव दिनमणि मणिशृङ्गे वन्तवह्निप्रदीप्ते ।

दधदति कटुदंष्प्रे भीषणोज्जिह्व वक्त्रे दह दह नरसिंहासह्यवीर्याहितंमे ॥ १०॥

अधरित विबुधाब्धि ध्यानधैर्यं विदीध्य द्विविध विबुधधी श्रद्धापितेन्द्रारिनाशम् ।

विदधदति कटाहोद्घट्टनेद्धाट्टहासं दह दह नरसिंहासह्यवीर्याहितंमे ॥ ११॥

त्रिभुवन तृणमात्र त्राण तृष्णन्तु नेत्र\-त्रयमति लघितार्चिर्विष्ट पाविष्टपादम् ।

नवतर रवि ताम्रं धारयन् रूक्षवीक्षं दह दह नरसिंहासह्यवीर्याहितंमे ॥ १२॥

भ्रमद भिभव भूभृद्भूरिभूभारसद्भिद्\- भिदनभिनव विदभ्रू विभ्र मादभ्र शुभ्र ।

ऋभुभव भय भेत्तर्भासि भो भो विभोऽभि\- र्दह दह नरसिंहासह्यवीर्याहितंमे ॥ १३॥

श्रवण खचित चञ्चत्कुण्ड लोच्चण्डगण्ड भ्रुकुटि कटुललाट श्रेष्ठनासारुणोष्ठ ।

वरद सुरद राजत्केसरोत्सारि तारे दह दह नरसिंहासह्यवीर्याहितंमे ॥ १४॥

प्रविकच कचराजद्रत्न कोटीरशालिन्ग लगत गलदुस्रोदार रत्नाङ्गदाढ्य ।

कनक कटक काञ्ची शिञ्जिनी मुद्रिकावन्द ह दह नरसिंहासह्यवीर्याहितंमे ॥ १५॥

अरिदरमसि खेटौ बाणचापे गदां सन्\- मुसलमपि दधानः पाशवर्याङ्कुशौ च ।

करयुगल धृतान्त्रस्रग्विभिन्नारिवक्षो दह दह नरसिंहासह्यवीर्याहितंमे ॥ १६॥

चट चट चट दूरं मोहय भ्रामयारिन्क डि कडि कडि कायं ज्वारय स्फोटयस्व ।

जहि जहि जहि वेगं शात्रवं सानुबन्धं दह दह नरसिंहासह्यवीर्याहितंमे ॥ १७॥

विधिभव विबुधेश भ्रामकाग्नि स्फुलिङ्ग प्रसवि विकट दंष्प्रोज्जिह्ववक्त्र त्रिनेत्र ।

कल कल कलकामं पाहिमां ते सुभक्तं दह दह नरसिंहासह्यवीर्याहितंमे ॥ १८॥

कुरु कुरु करुणां तां साङ्कुरां दैत्यपोते दिश दिश विशदांमे शाश्वतीं देवदृष्टिम् ।

जय जय जय मुर्तेऽनार्त जेतव्य पक्षं दह दह नरसिंहासह्यवीर्याहितंमे ॥ १९॥

स्तुतिरिहमहितघ्नी सेवितानारसिंही तनुरिवपरिशान्ता मालिनी साऽभितोऽलम् ।

तदखिल गुरुमाग्र्य श्रीधरूपालसद्भिः सुनिय मनय कृत्यैः सद्गुणैर्नित्ययुक्ताः ॥ २०॥

लिकुचतिलकसूनुः सद्धितार्थानुसारी नरहरि नुतिमेतां शत्रुसंहार हेतुम् ।

अकृत सकल पापध्वंसिनीं यः पठेत्तां व्रजति नृहरिलोकं कामलोभाद्यसक्तः ॥ २१॥

इति कविकुलतिलकत्रिविक्रमपण्डिताचार्यविरचिता श्रीनरसिंहस्तुतिः समाप्ता ।

॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥