Krishnamrutamaharnava

कृष्णामृतमहार्णवः

*NOTE: Choose desired output script using Aksharamukha (screen top-right).

अर्चितः संस्मृतॊ ध्यातः कीर्तितः कथितः श्रुतः ।

यॊ ददात्यमृतत्वं हि स मां रक्षतु कॆशवः   ॥ १ ॥

तापत्रयॆण सन्तप्तं यदॆतदखिलं जगत् ।

वक्ष्यामि शान्तयॆ तस्य कृष्णामृतमहार्णवम्   ॥ २ ॥

तॆ नराः पशवॊ लॊकॆ किं तॆषां जीवनॆ फलम् ।

यैर्न लब्धा हरॆर्दीक्षा नार्चितॊ वा जनार्दनः   ॥ ३ ॥

संसारॆस्मिन् महाघॊरॆ जन्मरॊगभयाकुलॆ ।

अयमॆकॊ महाभागः पूज्यतॆ यदधॊक्षजः   ॥ ४ ॥

स नाम सुकृती लॊकॆ कुलं तॆनाभ्यलङ्कृतम् ।

आधारः सर्वभूतानां यॆन विष्णुः प्रसादितः   ॥ ५ ॥

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।

तद्विशिष्टफलं नॄणां सदैवाराधनं हरॆः   ॥ ६ ॥

कलौ कलिमलध्वंसि सर्वपापहरं हरिम् ।

यॆर्चयन्ति सदा नित्यं तॆपि वन्द्या यथा हरिः   ॥ ७ ॥

नास्ति श्रॆयस्तमं नॄणां विष्णॊराराधनान्मुनॆ ।

युगॆस्मिंस्तामसॆ लॊकॆ सततं पूज्यतॆ नृभिः   ॥ ८ ॥

अर्चितॆ दॆवदॆवॆशॆ शङ्खचक्रगदाधरॆ ।

अर्चिताः सर्वदॆवाः स्युर्यतः सर्वगतॊ हरिः   ॥ ९ ॥

स्वर्चितॆ सर्वलॊकॆशॆ सुरासुरनमस्कृतॆ ।

कॆशवॆ कंसकॆशिघ्नॆ न याति नरकं नरः   ॥ १० ॥

सकृदभ्यर्च्य गॊविन्दं बिल्वपत्रॆण मानवः ।

मुक्तिभागी निरातङ्की विष्णुलॊकॆ चिरं वसॆत्   ॥ ११ ॥

शङ्करः

सकृदभ्यर्चितॊ यॆन दॆवदॆवॊ जनार्दनः ।

यत्कृतं तत्कृतं तॆन सम्प्राप्तं परमं पदम्   ॥ १२ ॥

सकृदभ्यर्चितॊ यॆन हॆलयापि नमस्कृतः ।

स याति परमं स्थानं यत्सुरैरपि दुर्लभम्   ॥ १३ ॥

नारदः

समस्तलॊकनाथस्य दॆवदॆवस्य शांर्गिणः ।

साक्षाद्भगवतॊ विष्णॊः पूजनं जन्मनः फलम्   ॥ १४ ॥

पुलस्त्यः

भक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितः पुरुषॊत्तमः ।

हरिर्ददाति हि फलं सर्वयज्ञैश्च दुर्लभम्   ॥ १५ ॥

विधिना दॆवदॆवॆशः शङ्खचक्रधरॊ हरिः ।

फलं ददाति सुलभं सलिलॆनापि पूजितः   ॥ १६ ॥

नारदः

नरकॆ पच्यमानस्तु यमॆन परिभाषितः ।

किं त्वया नार्चितॊ दॆवः कॆशवः क्लॆशनाशनः   ॥ १७ ॥

धर्मः

द्रव्याणामप्यभावॆ तु सलिलॆनापि पूजितः ।

यॊ ददाति स्वकं स्थानं स त्वया किं न पूजितः   ॥ १८ ॥

नरसिंहॊ हृषीकॆशः पुण्डरीकनिभॆक्षणः ।

स्मरणान्मुक्तिदॊ नॄणां स त्वया किं न पूजितः   ॥ १९ ॥

ब्रह्मा:

गर्भस्थिता मृता वापि मुषितास्तॆ सुदूषिताः ।

न प्राप्ता यैर्हरॆर्दीक्षा सर्वदुःखविमॊचनी   ॥ २० ॥

मार्कण्डॆयः

सकृदभ्यर्चितॊ यॆन दॆवदॆवॊ जनार्दनः ।

यत्कृतं तत्कृतं तॆन सम्प्राप्तं परमं पदम्   ॥ २१ ॥

धर्मार्थकाममॊक्षाणां नान्यॊपायस्तु विद्यतॆ ।

सत्यं ब्रवीमि दॆवॆश हृषीकॆशार्चनादृतॆ   ॥ २२ ॥

तस्य यज्ञवराहस्य विष्णॊरमिततॆजसः ।

प्रणामं यॆ प्रकुर्वन्ति तॆषामपि नमॊ नमः   ॥ २३ ॥

मरीचिः

अनाराधितगॊविन्दैर्नरैः स्थानं नृपात्मज ।

न हि सम्प्राप्यतॆ श्रॆष्ठं तस्मादाराधयाच्युतम्   ॥ २४ ॥

अत्रिः

परः पराणां पुरुषस्तुष्टॊ यस्य जनार्दनः ।

स चाप्नॊत्यक्षयं स्थानमॆतत्सत्यं मयॊदितम्   ॥ २५ ॥

अङ्गिराः

यस्यान्तः सर्वमॆवॆदमच्युतस्याव्ययात्मनः ।

तमाराधय गॊविन्दं स्थानमग्य्रं यदीच्छसि   ॥ २६ ॥

पुलस्त्यः

परं ब्रह्म परं धाम यॊसौ ब्रह्म सनातनम् ।

तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम्   ॥ २७ ॥

ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् ।

प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत   ॥ २८ ॥

प्राप्नॊत्याराधितॆ विष्णौ मनसा यद्यदिच्छति ।

त्रैलॊक्यान्तर्गतं स्थानं किमु लॊकॊत्तरॊत्तरम्   ॥ २९ ॥

यॆ स्मरन्ति सदा विष्णुं शङ्खचक्रगदाधरम् ।

सर्वपापविनिर्मुक्ताः परं ब्रह्म विशन्ति तॆ   ॥ ३० ॥

ततॊनिरुद्धं दॆवॆशं प्रद्युम्नं च ततः परम् ।

ततः सङ्कर्षणं दॆवं वासुदॆवं परात्परम्   ॥ ३१ ॥

वासुदॆवात् परं नास्ति इति वॆदान्तनिश्चयः ।

वासुदॆवं प्रविष्टानां पुनरावर्तनं कुतः   ॥ ३२ ॥

आत्रॆयः

यॊ यानिछॆन्नरः कामान् नारी वा वरवर्णिनी ।

तान्समाप्नॊति विपुलान्समाराध्य जनार्दनम्   ॥ ३३ ॥

ब्रह्मा

बाहुभ्यां सागरं तर्तुं क इच्छॆत पुमान् भुवि ।

वासुदॆवमनाराध्य कॊ मॊक्षं गन्तुमिच्छति   ॥ ३४ ॥

कौशिकः

अनाराधितगॊवन्दा यॆ नरा दुःखभागिनः ।

आराध्य वासुदॆवं स्युर्नित्यानन्दैकभागिनः   ॥ ३५ ॥

शङ्करः

कृतॆ पापॆनुतापॊ वै यस्य पुंसः प्रजायतॆ ।

प्रायश्चित्तं तु तस्यॊक्तं हरिसंस्मरणं परम्   ॥ ३६ ॥

नाम्नॊस्ति यवती शक्तिः पापनिर्हरणॆ हरॆः ।

तावत्कर्तुं न शक्नॊति पातकं पातकी जनः   ॥ ३७ ॥

ब्रह्मा

न ह्यपुण्यवतां लॊकॆ मूढानां कुटिलात्मनाम् ।

भक्तिर्भवति गॊविन्दॆ स्मरणं कीर्तनं तथा   ॥ ३८ ॥

तदैव पुरुषॊ मुक्तॊ जन्मदुःखजरादिभिः ।

जितॆन्द्रियॊ विशुद्धात्मा यदैव स्मरतॆ हरिम्   ॥ ३९ ॥

प्राप्तॆ कलियुगॆ घॊरॆ धर्मज्ञानविवर्जितॆ ।

न कश्चित्स्मरतॆ दॆवं कृष्णं कलिमलापहम्   ॥ ४० ॥

न कलौ दॆवदॆवस्य जन्मदुखापहारिणः ।

करॊति मर्त्यॊ मूढात्मा स्मरणं कीर्तनं हरॆः   ॥ ४१ ॥

यॆ स्मरन्ति सदा विष्णुं विशुद्धॆनान्तरात्मना ।

तॆ प्रयान्ति भयं त्यक्त्वा विष्णुलॊकमनामयम्   ॥ ४२ ॥

गर्भजन्मजरारॊगदुःखसंसारबन्धनैः ।

न बाध्यतॆ नरॊ नित्यं वासुदॆवमनुस्मरन्   ॥ ४३ ॥

यममार्गं महाघॊरं नरकाणि यमं तथा ।

स्वप्नॆपि नैव पश्यॆत यः स्मरॆद्गरुडध्वजम्   ॥ ४४ ॥

हृदि रूपं मुखॆ नाम नैवॆद्यमुदरॆ हरॆः ।

पादॊदकं च निर्माल्यं मस्तकॆ यस्य सॊच्युतः   ॥ ४५ ॥

गॊविन्दस्मरणं पुंसां पापराशिमहाचलम् ।

असंशयं दहत्याशु तूलराशिमिवानलः   ॥ ४६ ॥

अगस्त्यः

स्मरणादॆव कृष्णस्य पापसङ्घातपञ्जरः ।

शतधा भॆदमायाति गिरिर्वज्रहतॊ यथा   ॥ ४७ ॥

कृष्णॆ रताः कृष्णमनुस्मरन्ति तद्भावितास्तद्गतमानसाश्च ।

भिन्नॆपि दॆहॆ प्रविशन्ति कृष्णं हविर्यथा मन्त्रहुतं हुताशॆ   ॥ ४८ ॥

सा हानिस्तन्महच्छिद्रं सा चान्धजडमूकता ।

यन्मूहूर्तं क्षणं वापि वासुदॆवॊ न चिन्त्यतॆ   ॥ ४९ ॥

नारायणॊ नाम नरॊ नराणां प्रसिद्धचॊरः कथितः पृथिव्याम् ।

अनॆकजन्मार्जितपापसञ्चयं हरत्यशॆषं स्मृतमात्र ऎव॥ ५० ॥

यस्य संस्मरणादॆव वासुदॆवस्य चक्रिणः ।

कॊटिजन्मार्जितं पापं तत्क्षणादॆव नश्यति   ॥ ५१ ॥

किं तस्य बहुभिस्तीर्थैः किं तपॊभिः किमध्वरैः ।

यॊ नित्यं ध्यायतॆ दॆवं नारायणमनन्यधीः   ॥ ५२ ॥

यॆ मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ।

ध्यानॆन तॆन हतकिल्बिषचॆतनास्तॆ मातुः पयॊधररसं न पुनः पिबन्ति   ॥ ५३ ॥

हॆ चित्त चिन्तयस्वॆह वासुदॆवमहर्निशम् ।

नूनं यश्चिन्तितः पुंसां हन्ति संसारबन्धनम्   ॥ ५४ ॥

आलॊड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।

इदमॆकं सुनिष्पन्नं ध्यॆयॊ नारायणः सदा   ॥ ५५ ॥

स्मृतॆ सकलकल्याणभाजनं यत्र जायतॆ ।

पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम्   ॥ ५६ ॥

वॆदॆषु यज्ञॆषु तपस्सु चैव दानॆषु तीर्थॆषु व्रतॆषु यच्च ।

इष्टॆषु पूर्तॆषु च यत्प्रदिष्टं पुण्यं स्मृतॆ तत्खलु वासुदॆवॆ   ॥ ५७ ॥

आराध्यैवं नरॊ विष्णुं मनसा यद्यदिच्छति ।

फलं प्राप्नॊति विपुलं भूरि स्वल्पमथापि वा   ॥ ५८ ॥

यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् ।

मैत्रॆयाशॆषपापानां धातूनामिव पावकः   ॥ ५९ ॥

कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् ।

प्रयाति विलयं सद्यः सकृत्सङ्कीर्तितॆच्युतॆ   ॥ ६० ॥

अनायासॆन चायान्ति मुक्तिं कॆशवसंश्रिताः ।

तद्विघाताय जायन्तॆ शक्राद्याः परिपन्थिनः   ॥ ६१ ॥

चतुःसागरमासाद्य जम्बूद्वीपॊत्तमॆ क्वचित् ।

न पुमान्कॆशवादन्यः सर्वपापचिकित्सकः   ॥ ६२ ॥

यदभ्यर्च्य हरिं भक्त्या कृतॆ वर्षसहस्रकम् ।

फलं प्राप्नॊति विपुलं कलौ सङ्कीर्त्य कॆशवम्   ॥ ६३ ॥

क्षीयतॆ तु यदा धर्मः प्राप्तॆ घॊरॆ कलौ युगॆ ।

तदा न कीर्तयॆत्कश्चिन्मुक्तिदं दॆवमच्युतम्   ॥ ६४ ॥

अवशॆनापि यन्नामि॑  ०९ ४ ड्;न कीर्तितॆ सर्वपातकैः ।

पुमान्विमुच्यतॆ सद्यः सिंहत्रस्तमृगैरिव   ॥ ६५ ॥

नारायणॆति मन्त्रॊस्ति वागस्ति वशवर्तिनी ।

तथापि नरकॆ घॊरॆ पतन्तीत्यॆतदद्भुतम्   ॥ ६६ ॥

आर्ता विषण्णाः शिथिलाश्च भीता घॊरॆषु च व्याधिषु वर्तमानाः ।

सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनॊ भवन्ति   ॥ ६७ ॥

कौशिकः

अनाराधितगॊविन्दा यॆ नरा दुःखभागिनः ।

आराध्य वासुदॆवं स्युः सदानन्दैकभॊगिनः   ॥ ६८ ॥

सकृदुच्चरितं यैस्तु कृष्णॆति न विशन्ति तॆ ।

गर्भागारगृहं मातुर्यमलॊकं च दुस्सहम्   ॥ ६९ ॥

क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।

क्व जपॊ वासुदॆवॆति मुक्तिबीजमनुत्तमम्   ॥ ७० ॥

बुद्ध्या बुद्ध्वाभ्यसॆदॆतत् हरिरित्यक्षरद्वयम् ।

स्मरणात्कीर्तनाद्यस्य न पुनर्जायतॆ भुवि   ॥ ७१ ॥

हॆ जिह्वॆ मम निस्नॆहॆ हरिं किं नानुभाषसॆ ।

हरिं वदस्व कल्याणि संसारॊदधिनौर्हरिः   ॥ ७२ ॥

असारॆ खलु संसारॆ सारात्सारतरॊ हरिः ।

पुण्यहीना न विन्दन्ति सारङ्गाश्च यथा जलम्   ॥ ७३ ॥

कुरुक्षॆत्रॆण किं तस्य किं काश्या पुष्करॆण किम् ।

जिह्वाग्रॆ वर्ततॆ यस्य हरिरित्यक्षरद्वयम्   ॥ ७४ ॥

ब्रह्मा

असारॆ खलु संसारॆ सारमॆकं निरूपितम् ।

समस्तलॊकनाथस्य सारमाराधनं हरॆः   ॥ ७५ ॥

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम् ।

तावॆव कॆवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ   ॥ ७६ ॥

यस्तु विष्णुपरॊ नित्यं दृढभक्तिर्जितॆन्द्रियः ।

स्वगृहॆपि वसन् याति तद्विष्णॊः परमं पदम्   ॥ ७७ ॥

शङ्करः साधु साधु महाभाग साधु दानवनाशन ।

यन्मां पृच्छसि धर्मज्ञ कॆशवाराधनं प्रति   ॥ ७८ ॥

निमिषं निमिषार्धं वा मुहूर्तमपि भार्गव ।

नादग्धाशॆषपापानां भक्तिर्भवति कॆशवॆ   ॥ ७९ ॥

किं तॆन मनसा कार्यं यन्न तिष्ठति कॆशवॆ ।

मनॊ मुक्तिफलावाप्तौ कारणं सुप्रयॊजितम्   ॥ ८० ॥

रॊगॊ नाम न सा जिह्वा यया न स्तूयतॆ हरिः ।

गर्तौ नाम न तौ कर्णौ याभ्यां तत्कर्म न श्रुतम्   ॥ ८१  ॥

नूनं तत्कण्ठशालूकमथवाप्युपजिह्विका ।

रॊगॊ नाम न सा जिह्वा या न वक्ति हरॆर्गुणान्   ॥ ८२ ॥

भारभूतैः करैः कार्यं किं तस्य नृपशॊर्द्विजाः ।

यैर्हि न क्रियतॆ विष्णॊर्गृहसंमार्जनादिकम्   ॥ ८३ ॥

चरणौ तौ तु सफलौ कॆशवालयगामिनौ ।

तॆ च नॆत्रॆ महाभागॆ याभ्यां सन्दृश्यतॆ हरिः   ॥ ८४ ॥

किं तस्य चरणैः कार्यं वृथासञ्चरणैर्द्विजाः ।

यैर्हि न व्रजतॆ जन्तुः कॆशवालयदर्शनॆ   ॥ ८५ ॥

वॆदवॆदान्तविदुषां मुनीनां भावितात्मनाम् ।

ऋषित्वमपि धर्मज्ञ विज्ञॆयं तत्प्रसादजम्   ॥ ८६ ॥

विचित्ररत्नपर्यङ्कॆ महाभॊगॆ च भॊगिनः ।

रमन्तॆ नाकिरामाभिः कॆशवस्मरणात् फलम्   ॥ ८७ ॥

अश्वमॆधसहस्राणां यः सहस्रं समाचरॆत् ।

नासौ तत्फलमाप्नॊति तद्भक्तैर्यदवाप्यतॆ   ॥ ८८ ॥

रॆ रॆ मनुष्याः पुरुषॊत्तमस्य करौ न कस्मान्मुकुलीकुरुध्वम् ।

क्रियाजुषां कॊ भवतां प्रयासः फलं हि यत्तत्पदमच्युतस्य   ॥ ८९ ॥

विष्णॊर्विमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणम् ।

अश्वमॆधसहस्रस्य फलं प्राप्नॊति मानवः   ॥ ९० ॥

प्रदक्षिणं तु यः कुर्याद्धरिं भक्तिसमन्वितः ।

हंसयुक्तविमानॆन विष्णुलॊकं स गच्छति   ॥ ९१ ॥

तीर्थकॊटिसहस्राणि व्रतकॊटिशतानि च ।

नारायणप्रणामस्य कलां नार्हन्ति षॊडशीम्   ॥ ९२ ॥

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।

पद्भ्यां कराभ्यां जानुभ्यां प्रणामॊष्टाङ्ग ईरितः   ॥ ९३ ॥

शाठ्यॆनापि नमस्कारं कुर्वतः शांर्गपाणयॆ ।

शतजन्मार्जितं पापं नश्यत्यॆव न संशयः   ॥ ९४ ॥

संसारार्णवमग्नानां नराणां पापकर्मणाम् ।

नान्यॊद्धर्ता जगन्नाथं मुक्त्वा नारायणं प्रभुम्   ॥ ९५ ॥

रॆणुकुण्ठितगात्रस्य कणा यावन्ति भारत ।

तावद्वर्षसहस्राणि विष्णुलॊकॆ महीयतॆ   ॥ ९६ ॥

पावनं विष्णुनैवॆद्यं सुभॊज्यमृषिभिः स्मृतम् ।

अन्यदॆवस्य नैवॆद्यं भुक्त्वा चान्द्रायणं चरॆत्   ॥ ९७ ॥

कॊट्यैन्दवसहस्रैस्तु मासॊपॊषणकॊटिभिः ।

तत्फलं लभ्यतॆ पुम्भिर्विष्णॊर्नैवॆद्यभक्षणात्   ॥ ९८ ॥

त्रिरात्रफलदा नद्यॊ याः काश्चिदसमुद्रगाः ।

समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः   ॥ ९९ ॥

षण्मासफलदा गॊदा वत्सरस्य तु जाह्नवी ।

विष्णुपादॊदकस्यैताः कलां नार्हन्ति षॊडशीम्   ॥ १०० ॥

गङ्गाप्रयागगयपुष्करनैमिषाणि संसॆवितानि बहुशः कुरुजाङ्गलानि ।

कालॆन तीर्थसलिलानि पुनन्ति पापं पादॊदकं भगवतः प्रपुनाति सद्यः   ॥ १०१ ॥

यानि कानि च तीर्थानि ब्रह्माण्डान्तर्गतानि च ।

विष्णुपादॊदकस्यैताः कलां नार्हन्ति षॊडशीम्   ॥ १०२ ॥

स्नात्वा पादॊदकं विष्णॊः पिबन् शिरसि धारयॆत् ।

सर्वपापविनिर्मुक्तॊ वैष्णवीं सिदि॑ ०९४ ड्;धमाप्नुयात्   ॥१०३॥

यथा पादॊदकं पुण्यं निर्माल्यं चानुलॆपनम् ।

नैवॆद्यं धूपशॆषश्च आरार्तिश्च तथा हरॆः   ॥ १०४ ॥

तुलस्यास्तु रजॊजुष्टनैवॆद्यस्य च भक्षणम् ।

निर्माल्यं शिरसा धार्यं महपातकनाशनम्   ॥ १०५ ॥

भक्त्या वा यदि वाभक्त्या चक्राङ्कितशिलां प्रति ।

दर्शनं स्पर्शनं वापि सर्वपापप्रणाशनम्   ॥ १०६ ॥

शालग्रामॊद्भवॊ दॆवॊ दॆवॊ द्वारवतीभवः ।

उभयॊः स्नानतॊयॆन ब्रह्महत्यां व्यपॊहति   ॥ १०७ ॥

शालग्रामशिला यत्र तत्र सन्निहितॊ हरिः ।

तत्र स्नानं च दानं च वाराणस्याः शताधिकम्   ॥ १०७ ॥

म्लॆच्छदॆशॆशुचौ वापि चक्राङ्कॊ यत्र तिष्ठति ।

यॊजनानि तथा त्रीणि मम क्षॆत्रं वसुन्धरॆ   ॥ १०९ ॥

शालग्रामॊद्भवॊ दॆवॊ शैलं चक्राङ्कमण्डलम् ।

यत्रापि नीयतॆ तत्र वाराणस्याः शताधिकम्   ॥ ११० ॥

शालग्रामॊद्भवॊ दॆवॊ दॆवॊ द्वारवतीभवः ।

उभयॊः सङ्गमॊ यत्र मुक्तिस्तत्र न संशयः   ॥ १११ ॥

हरिणा मुक्तिदानीह मुक्तिस्थानानि सर्वशः ।

स यस्य सर्वभावॆषु तस्य तैः किं प्रयॊजनम्   ॥ ११२ ॥

हरिर्याति हरिर्याति दस्युव्याजॆन यॊ वदॆत् ।

सॊपि सद्गतिमाप्नॊति गतिं सुकृतिनॊ यथा   ॥ ११३ ॥

वासुदॆवं परित्यज्य यॊन्यं दॆवमुपासतॆ ।

त्यक्त्वामृतं स मूढात्मा भुङ्क्तॆ हालाहलं विषम्   ॥ ११४ ॥

त्यक्त्वामृतं यथा कश्चिदन्यपानं पिबॆन्नरः ।

तथा हरिं परित्यज्य यॊन्यं दैवमुपासतॆ   ॥ ११५ ॥

स्वधर्मं तु परित्यज्य परधर्मं चरॆद्यथा ।

तथा हिरं परित्यज्य यॊन्यं दैवमुपासतॆ   ॥ ११६ ॥

गां च त्यक्त्वा स मूढात्मा गार्दभीं वन्दतॆ यथा ।

तथा हरिं परित्यज्य चान्यं दैवमुपासतॆ   ॥ ११७ ॥

वासुदॆवं परित्यज्य यॊन्यं दैवमुपासतॆ ।

तृषितॊ जाह्नवीतीरॆ कूपं खनति दुर्मतिः   ॥ ११८ ॥

यथा गङ्गॊदकं त्यक्त्वा पिबॆत् कूपॊदकं नरः ।

तथा हरिं परित्यज्य यॊन्यं दैवमुपासतॆ   ॥ ११९ ॥

स्वमातरं परित्यज्य श्वपाकीं वन्दतॆ यथा ।

तथा हरिं परित्यज्य यॊन्यं दैवमुपासतॆ   ॥ १२० ॥

यावत्स्वस्थमिदं पिण्डं नीरुजं करणान्वितम् ।

तावत्कुरुष्वात्महितं पश्चात्तापॆन तप्यसॆ   ॥ १२१ ॥

यावत्स्वास्त्थ्यं शरीरॆषु करणॆषु च पाटवम् ।

तावदर्चय गॊविन्दमायुष्यं सार्थकं कुरु   ॥ १२२ ॥

स्मर्यतां तु हृषीकॆशॊ हृषीकॆषु दृढॆषु च ।

अदृढॆषु हृषीकॆषु हृषीकॆशं स्मरन्ति कॆ   ॥ १२३ ॥

यावच्चिन्तयतॆ जन्तुर्विषयान् विषसन्निभान् ।

तावच्चॆत्स्मरतॆ विष्णुं कॊ न मुच्यॆत बन्धनात्   ॥ १२४ ॥

यावत्प्रलपतॆ जन्तुर्लॊकवार्तादिभिः सदा ।

तावच्चॆद्वदतॆ विष्णुं कॊ न मुच्यॆत बन्धनात्   ॥ १२५ ॥

सूतः

ज्ञात्वा विप्रैस्तिथिं सम्यग् दैवज्ञैः समुदीरिताम् ।

कर्तव्य उपवासस्तु ह्यन्यथा नरकं व्रजॆत्   ॥ १२६ ॥

क्षयॆ वाप्यथवा वृद्धौ सम्प्राप्तॆ वा दिनक्षयॆ ।

उपॊष्या द्वादशी पुण्या पूर्वविद्धां परित्यजॆत्   ॥ १२७ ॥

पूर्वविद्धां प्रकुर्वाणॊ नरॊ धर्मान् निकृन्तति ।

सन्ततॆस्तु विनाशाय सम्पदॊ हरणाय च   ॥ १२८ ॥

कलावॆधॆ तु विप्रॆन्द्र दशम्यैकादशीं त्यजॆत् ।

सुराया बिन्दुना स्पृष्टं गङ्गाम्भ इव सन्त्यजॆत्   ॥ १२९ ॥

श्वदृतौ पञ्चगव्यं च दशम्या दूषितां त्यजॆत् ।

ऎकादशीं द्विजश्रॆष्ठाः पक्षयॊरुभयॊरपि   ॥ १३० ॥

तस्माद्विप्रा न विद्धा हि कर्तव्यैकादशी क्वचित् ।

विद्धा हन्ति पुरापुण्यं श्राद्धं च वृषलीपतिः   ॥ १३१ ॥

जप्तं दत्तं हुतं स्नातं तथा पूजा कृता हरॆः ।

तत्सर्वं विलयं याति तमः सूर्यॊदयॆ यथा   ॥ १३२ ॥

ऎकादश्यां यदा ब्रह्मन् दिनक्षयतिथिर्भवॆत् ।

उपॊष्या द्वादशी तत्र त्रयॊदश्यां तु पारणम्   ॥ १३३ ॥

प्रतिपत्प्रभृतयः सर्वा उदयादुदयाद्रवॆः ।

सम्पूर्णा इति विज्ञॆया हरिवासरवर्जिताः   ॥ १३४ ॥

अरुणॊदयकालॆ तु दशमी यदि दृश्यतॆ ।

न तत्रैकादशी कार्या धर्मकामार्थनाशिनी   ॥ १३५ ॥

अरुणॊदयवॆलायां दशमी यदि दृश्यतॆ ।

पापमूलं तदा ज्ञॆयमॆकादश्युपवासनम्   ॥ १३६ ॥

चतस्रॊ घटिकाः प्रातररुणॊदय उच्यतॆ ।

यतीनां स्नानकालॊयं गङ्गाम्भःसदृशं जलम्   ॥ १३७ ॥

उदयात्प्राग्यदा विप्रा मुहूर्तद्वयसंयुता ।

सम्पूर्णैकादशी नाम तत्रैवॊपवसॆद्गृही   ॥ १३८ ॥

उदयात्प्राक्त्रिघटिकाव्यापिन्यैकादशी यदा ।

सन्दिग्धैकादशी नाम वर्ज्या धर्मार्थकां॑ ०९३ ;क्षभिः   ॥१३९॥

पुत्रपौत्रविवद्ध्यर्थं द्वादश्यामुपवासयॆत् ।

तत्र क्रतुशतं पुण्यं त्रयॊदश्यां तु पारणम्   ॥ १४० ॥

उदयात्प्राग् द्विघटिकाव्यापिन्यैकादशी यदा ।

सङ्कीर्णैकादशी नाम वर्ज्या धर्मार्थकां॑ ०९३ ;क्षभिः   ॥१४१॥

पुत्रराज्यविवृद्ध्यर्थं द्वादश्यामुपवासनम् ।

तत्र क्रतुशतं पुण्यं त्रयॊदश्यां तु पारणम्   ॥ १४२ ॥

दशमीशॆषसंयुक्ता गान्धार्या समुपॊषिता ।

तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयॆत्   ॥ १४३ ॥

अपीषद्दशमीविद्धा तदा तां परिवर्जयॆत् ।

सुराबिन्दुसमायुक्तां प्रवदन्ति मनीषिणः   ॥ १४४ ॥

बह्वागमविरॊधॆषु ब्राह्मणॆषु विवादिषु ।

उपॊष्या द्वादशी तत्र त्रयॊदश्यां तु पारणम्   ॥ १४५ ॥

ऎकादश्यां तु विद्धायां सम्प्राप्तॆ श्रवणॆ तथा ।

उपॊष्या द्वादशी पुण्या पक्षयॊरुभयॊरपि   ॥ १४६ ॥

उपरागसहस्राणि व्यतीपातायुतानि च ।

अमालक्षं तु द्वादश्याः कलां नार्हन्ति षॊडशीम्   ॥ १४७ ॥

शुद्धापि द्वादशी ग्राह्या परतॊ द्वादशी यदि ।

विषं तु दशमी ज्ञॆयामृतं चैकादशी तिथिः ।

विषप्रधाना वर्ज्या सामृता ग्राह्या प्रयत्नतः   ॥ १४८ ॥

द्वादश्यां भॊजनं चैव विद्धायां हर्युपॊषणम् ।

यः कुर्यान्मन्दबुदि॑ ०९४ ड्;धत्वान्निरयं सॊधिगच्छति   ॥१४९॥

यानि कानि च वाक्यानि विद्धॊपॊषपराणि च ।

धनदार्चापराणि स्युर्वैष्णवी न दशायुता   ॥ १५० ॥

अथवा मॊहनार्थाय मॊहिन्या भगवान् हरिः ।

अर्थितः कारयामास व्यासरूपी जनार्दनः   ॥ १५१ ॥

धनदार्चाविवृध्द्यर्थं महावित्तलयस्य च ।

असुराणां मॊहनार्थं पाषण्डानां विवृद्धयॆ ।

आत्मस्वरूपाविज्ञप्त्यै स्वलॊकाप्राप्तयॆ तथा   ॥ १५२ ॥

ऎवं विद्धां परित्यज्य द्वादश्यामुपवासयॆत् ।

कॊटिजन्मार्जितं पापमॆकयैव विनश्यति   ॥ १५३ ॥

ततः कॊटिगुणं चापि निषिद्धस्यॆतरैर्जनैः ।

यदनादिकृतं पापं यदूर्ध्वं यत्करिष्यति   ॥ १५४ ॥

तत्सर्वं विलयं याति परॆषामुपवासनात् ।

न च तस्मात्प्रियतमः कॆशवस्य ममापि च   ॥ १५५ ॥

ऎकादश्यां ह्यवॆधॆ तु द्वादशीं न परित्यजॆत् ।

पारणॆ मरणॆ चैव तिथिस्तात्कालिकी स्मृता   ॥ १५६ ॥

ब्रह्मचारी गृहस्थॊ वा वानप्रस्थॊ यतिस्तथा ।

ब्राह्मणः क्षत्रियॊ वैश्यः शूद्रॊ भर्तृमती तथा   ॥ १५७ ॥

अभर्तृका तथान्यॆ च सूतवैदॆहिकादयः ।

ऎकादश्यां न भुञ्जीत पक्षयॊरुभयॊरपि   ॥ १५८ ॥

ऎकादश्यां तु यॊ भुङ्क्तॆ मॊहॆनावृतचॆतसा ।

शुक्लायामथ कृष्णायां निरयं याति स ध्रुवम्   ॥ १५९ ॥

विवॆचयति यॊ मॊहाच्छुक्ला कृष्णॆति पापकृत् ।

ऎकादशीं स वै याति निरयं नात्र संशयः   ॥ १६० ॥

यथा गौर्नैव हन्तव्या शुक्ला कृष्णॆति भामिनि ।

ऎकादश्यां न भुञ्जीत पक्षयॊरुभयॊरपि   ॥ १६१ ॥

यानि कानि च वाक्यानि कृष्णैकादशिवर्जनॆ ।

भरण्यादिनिषॆधॆ च तानि काम्यफलार्थिनाम्   ॥ १६२ ॥

कामिनॊपि हि सिद्ध्यर्थं कुर्युरॆवॊपवासनम् ।

प्रीणनाय हरॆर्नित्यं न तु काम्यव्यपॆक्षया   ॥ १६३ ॥

तस्माच्छुक्लामथॊ कृष्णां भरण्यादियुतामपि ।

प्रत्यवायनिषॆधार्थमुपवासीत नित्यशः ।

प्रीणनार्थं हरॆश्चापि विष्णुलॊकस्य चाप्तयॆ   ॥ १६४ ॥

कला वार्धकला वापि परतॊ द्वादशी यदि ।

द्वादश द्वादशीर्हन्ति पूर्वॆद्युः पारणॆ कृतॆ   ॥ १६५ ॥

अतिरिक्ता द्वादशी चॆद्यस्तां नॊपॊषयॆद्यदि ।

द्वादश द्वादशीर्हन्ति द्वादशी चातिलङ्घिता   ॥ १६६ ॥

द्वादश्यामतिरिक्तायां यॊ भुङ्क्तॆ पूर्ववासरॆ ।

द्वादश द्वादशीर्हन्ति द्वादशीं न परित्यजॆत्   ॥ १६७ ॥

द्वादशीं श्रवणॊपॆतां यॊ नॊपॊष्यात् सुमन्दधीः ।

पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति   ॥ १६८ ॥

ऎकादशीमुपॊष्याथ द्वादशीमप्युपॊषयॆत् ।

न तत्र विधिलॊपः स्यादुभयॊर्दॆवता हरिः   ॥ १६९ ॥

अल्पायामपि विप्रॆन्द्र पारणं तु कथं भवॆत् ।

पारयित्वॊदकॆनापि भुञ्जानॊ नैव दुष्यति   ॥ १७० ॥

यदाल्पां द्वादशीं दृष्ट्वा निशीथादूर्ध्वमॆव तु ।

आमध्याह्नाः क्रियाः सर्वाः कर्तव्याः शम्भुशासनात्॥ १७१ ॥

व्यासः उषसि द्वॆ तु कर्तव्यॆ प्रातर्माध्याह्निकक्रियॆ ।

भुजॆर्यदापकर्षस्य तदन्तर्न्यायतॊ भवॆत्   ॥ १७२ ॥

कर्तुं साध्यं यदा नालं द्वादश्यदि॑ ०९४ ड्;भस्तु पारयॆत् ।

क्रतावल्पाशिवत् पश्चात् भुञ्जीतॆत्यपरॆ जगुः   ॥ १७३ ॥

अशितानशिता यस्मादापॊ विद्वदि॑ ०९४ ड्;भरीरिताः ।

अम्भसा कॆवलॆनैव करिष्यॆ व्रतपारणम्   ॥ १७४ ॥

न काशी न गया गङ्गा न रॆवा न च पुष्करम् ।

न चापि कौरवं क्षॆत्रं तुल्यं भूप हरॆर्दिनात्   ॥ १७५ ॥

अश्वमॆधसहस्राणि वाजपॆयायुतानि च ।

ऎकादश्युपवासस्य कलां नार्हन्ति षॊडशीम्   ॥ १७६ ॥

ऎकादशीसमुत्थॆन वह्निना पातकॆन्धनम् ।

भस्मीभवति राजॆन्द्र अपि जन्मशतॊद्भवम्   ॥ १७७ ॥

नॆदृशं पावनं किञ्चिन्नराणां भुवि विद्यतॆ ।

यादृशं पद्मनाभस्य दिनं पातकहानिदम्   ॥ १७८ ॥

तावत्पापानि दॆहॆस्मिन् तिष्ठन्ति मनुजाधिप ।

यावन्नॊपॊषयॆज्जन्तुः पद्मनाभदिनं शुभम्   ॥ १७९ ॥

ऎकादशॆन्द्रियैः पापं यत्कृतं भवति प्रभॊ ।

ऎकादश्युपावासॆन तत्सर्वं विलयं व्रजॆत्   ॥ १८० ॥

ऎकादशीसमं किञ्चित् पवित्रं न हि विद्यतॆ ।

व्याजॆनापि कृता राजन्न दर्शयति भास्करिम्   ॥ १८१ ॥

श्रीव्यासः अन्नं निवॆदयॆन्मह्यं प्राप्तं मद्वासरॆ शुभॆ ।

तस्यापि नरकप्राप्तिः किं पुनर्भॊजनॆ कृतॆ॥ १८२ ॥

स ब्रह्महा स गॊघ्नश्च स स्तॆनॊ गुरुतल्पगः ।

ऎकादश्यां तु भुञ्जानः पक्षयॊरुभयॊरपि   ॥ १८३ ॥

वरं स्वमातृगमनं वरं गॊमांसभक्षणम् ।

वरं हत्या सुरापानमॆकाश्यन्नभक्षणात्   ॥ १८४ ॥

ऎकादशीदिनॆ पुण्यॆ भुञ्जतॆ यॆ नराधमाः ।

अवलॊक्य मुखं तॆषामादित्यमवलॊकयॆत्   ॥ १८५ ॥

पृथिव्यां यानि पापानि ब्रह्महत्यादिकानि च ।

अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्तॆ हरिवासरॆ   ॥ १८६ ॥

रुग्माङ्गदः

अष्टवर्षाधिकॊ यस्तु ह्यशीतिर्न हि पूर्यतॆ ।

यॊ भुङ्क्तॆ मानवः पापी विष्णॊरहनि चागतॆ   ॥ १८७ ॥

पिता वा यदि वा पुत्रॊ भार्या वापि सुहृज्जनः ।

पद्मनाभदिनॆ भुङ्क्तॆ निग्राह्यॊ दस्युवद्भवॆत्   ॥ १८८ ॥

ब्रह्मा उपॊष्य द्वादशीं पुण्यां सर्वपापक्षयप्रदाम् ।

न पश्यन्ति यमं वापि नरकाणि न यातनाम्   ॥ १८९ ॥

शङ्करः रटन्तीह पुराणानि भूयॊ भूयॊ वराननॆ ।

न भॊक्तव्यं न भॊक्तव्यं सम्प्राप्तॆ हरिवासरॆ   ॥ १९० ॥

द्वादशी न प्रमॊक्तव्या यावदायुः प्रवर्ततॆ ।

अर्चनीयॊ हृषीकॆशॊ विशुद्धॆनान्तरात्मना   ॥ १९१ ॥

भक्त्या ग्राह्यॊ हृषीकॆशॊ न धनैर्धरणीसुराः ।

भक्त्या सम्पूजितॊ विष्णुः फलं धत्तॆ समीहितम्॥ १९२ ॥

जलॆनापि जगन्नाथः पूजितः क्लॆशनाशनः ।

परितॊषं प्रयात्याशु तृषार्तास्तु यथा जलैः   ॥ १९३ ॥

आसीनस्य शयानस्य तिष्ठतॊ ब्रजतॊपि वा ।

रमस्व पुण्डरीकाक्ष हृदयॆ मम सर्वदा   ॥ १९४ ॥

सर्वगश्चैव सर्वात्मा सर्वावस्थासु चाच्युत ।

रमस्व पुण्डरीकाक्ष नृसिंह हृदयॆ मम   ॥ १९५ ॥

करावलम्बनं दॆहि श्रीकृष्ण कमलॆक्षण ।

भवपङ्कार्णवॆ घॊरॆ मज्जतॊ मम शाश्वत (सर्वदा)॥ १९६ ॥

त्राहि त्राहि जगन्नाथ वासुदॆवाच्युताव्यय ।

मां समुद्धर गॊविन्द दुःखसंसारसागरात्   ॥ १९७ ॥

ऎतत्पुण्यं परं गुह्यं पवित्रं पापनाशनम् ।

आयुष्यं च यशस्यं च धन्यं दुःस्वप्ननाशनम्   ॥ १९८ ॥

कलौ पापं कियन्मात्रं हत्यास्तॆयादिसम्भवम् ।

स्मृतॆ मनसि गॊविन्दॆ दह्यतॆ तूलराशिवत्   ॥ १९९ ॥

कलौ कॆशवभक्तानां न भयं विद्यतॆ क्वचित् ।

स्मृतॆ सङ्कीर्तितॆ ध्यातॆ सङ्क्षयं याति पातकम्   ॥ २०० ॥

अध्यॆतव्यमिदं शास्त्रं श्रॊतव्यमनसूयया ।

भक्तॆभ्यश्च प्रदातव्यं धार्मिकॆभ्यः पुनःपुनः   ॥ २०१ ॥

अधीयाना इदं शास्त्रं विष्णॊर्माहात्म्यमुत्तमम् ।

सर्वपापविनिर्मुक्ताः प्राप्नुवन्ति परं पदम्॥ २०२ ॥

श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् ।

श्रुत्वा ज्ञानमवाप्नॊति श्रुत्वा मॊक्षं च गच्छति   ॥ २०३ ॥

तस्मादिदं सदा सॆव्यं श्रॊतव्यं च सदैव हि ।

कुतर्कदावदग्धॆभ्यॊ न दातव्यं कथञ्चन   ॥ २०४ ॥

संसारविषपानॆन यॆ मृताः प्राणिनॊ भुवि ।

अमृताय स्मृतस्तॆषां कृष्णामृतमहार्णवः   ॥ २०५ ॥

क्लिन्नं पादॊदकॆनैव यस्य नित्यं कलॆवरम् ।

तीर्थकॊटिसहस्रैस्तु स्नातॊ भवति प्रत्यहम्   ॥ २०६ ॥

तीर्थकॊटिसहस्रैस्तु सॆवितैः किं प्रयॊजनम् ।

तॊयं यदि पिबॆन्नित्यं शालग्रामशिलाच्युतम्   ॥ २०७ ॥

शालग्रामशिलास्पर्शं यॆ कुर्वन्ति दिनॆदिनॆ ।

वाञ्छन्ति करसंस्पर्शं तॆषां दॆवाः सवासवाः   ॥ २०८ ॥

दुःसहॊ नारकॊ वह्निर्दुःसहा यमकिङ्कराः ।

विषमश्चान्तकपथः प्रॆतत्वं चातिदारुणम्   ॥ २०९ ॥

सञ्चित्य मनसाप्यॆवं पातकाद्विनिवर्तयॆत् ।

स्मरणं कीर्तनं विष्णॊः सदैव न परित्यजॆत्   ॥ २१० ॥

अच्युतानन्तगॊविन्दनामॊच्चारणभॆषजात् ।

नश्यन्ति सकला रॊगाः सत्यं सत्यं वदाम्यहम्   ॥ २११ ॥

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यतॆ ।

वॆदशास्त्रात्परं नास्ति न दैवं कॆशवात् परम्   ॥ २१२ ॥

सकृदुच्चारितं यॆन हरिरित्यक्षरद्वयम् ।

बद्धः परिकरस्तॆन मॊक्षाय गमनं प्रति   ॥ २१३ ॥

ऎवं ब्रह्मादयॊ दॆवा ऋषयश्च तपॊधनाः ।

कीर्तयन्ति सुरश्रॆष्ठं दॆवं नारायणं प्रभुम्   ॥ २१४ ॥

किं तस्य दानैः किं तीर्थैः किं तपॊभिः किमध्वरैः ।

यॊ नित्यं ध्यायतॆ दॆवं नारायणमनन्यधीः   ॥ २१५ ॥

नित्यॊत्सवॊ भवत्तॆषां नित्यश्रीर्नित्यमङ्गलम् ।

यॆषां हृदिस्थॊ भगवान् मङ्गलायतनं हरिः   ॥ २१६ ॥

जीवंश्चतुर्दशादूर्ध्वं पुरुषॊ नियमॆन तु ।

स्त्री वाप्यनूनदशकं दॆहं मानुषमार्जयॆत्   ॥ २१७ ॥

चतुर्दशॊर्ध्वजीवीनि संसारश्चादिवर्जितः ।

अतॊवित्वा परं दॆवं मॊक्षाशा का महामुनॆ   ॥ २१८ ॥

आचतुदर्शमाद्वर्षात् कर्माणि नियमॆन तु ।

दशावराणां दॆहानां कारणानि करॊत्ययम् ।

अतः कर्मक्षयान्मुक्तिः कुत ऎव भविष्यति   ॥ २१९ ॥

समानां विषमा पूजा विषमाणां समा तथा ।

क्रियतॆ यॆन दॆवॊपि स्वपदाद्भ्रश्यतॆ हि सः   ॥ २२० ॥

(इति पाद्मॆ)

वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी ।

ऎतानि मान्यस्थानानि गरीयॊ ह्युत्तरॊत्तरम्   ॥ २२१ ॥

गुणानुसारिणीं पूजां समां दृष्टिं च यॊ नरः ।

सर्वभूतॆषु कुरुतॆ तस्य विष्णुः प्रसीदति   ॥ २२२ ॥

यथा सुहृत्सु कर्तव्यं पितृमातृसुतेषु च ।

तथा करोति पूजादि समबुदि्धः स उच्यते॥ २२३॥

तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्तॆ मरणॆपि वा ।

न चान्यन्नाम विब्रूयात् परान्नारायणादृतॆ   ॥ २२४ ॥

नैवॆद्यशॆषं दॆवस्य यॊ भुनक्ति दिनॆ दिनॆ ।

सिक्थॆ सिक्थॆ भवॆत्पुण्यं चान्द्रायणशताधिकम्   ॥ २२५ ॥

ऊर्ध्वपुण्ड्रमृजुं सौम्यं ललाटॆ यस्य दृश्यतॆ ।

स चण्डालॊपि शुद्धात्मा पूज्य ऎव न संशयः   ॥ २२६ ॥

अशुचिर्वाप्यनाचारॊ मनसा पापमाचरन् ।

शुचिरॆव भवॆन्नित्यमूर्ध्वपुण्ड्राङ्कितॊ नरः   ॥ २२७ ॥

ऊर्ध्वपुण्ड्रविहीनस्य श्मशानसदृशं मुखम् ।

अवलॊक्य मुखं तॆषामादित्यमवलॊकयॆत्   ॥ २२८ ॥

यज्ञॊ दानं तपश्चैव स्वाध्यायः पितृतर्पणम् ।

व्यर्थं भवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम्   ॥ २२९ ॥

गॊपीचन्दनलिप्ताङ्गॊ यं यं पश्यति चक्षुषा ।

तं तं शुद्धं विजानीयान्नात्र कार्या विचारणा   ॥ २३० ॥

आस्फॊटयन्ति पितरः प्रनृत्यन्ति पितामहाः ।

वैष्णवॊस्मत्कुलॆ जातः स नः सन्तारयिष्यति   ॥ २३१ ॥

जीवितं विष्णुभक्तस्य वरं पञ्चदिनान्यपि ।

न तु कल्पसहस्रैस्तु भक्तिहीनस्य कॆशवॆ   ॥ २३२ ॥

किं तॆन जातमात्रॆण भूभारॆणान्नशत्रुणा ।

यॊ जातॊ नार्चयॆद्विष्णुं न स्मरॆन्नापि कीर्तयॆत्   ॥ २३३ ॥

यॊ ददाति द्विजातिभ्यश्चन्दनं गॊपिमर्दितम् ।

अपि सर्षपमात्रॆण पुनात्यासप्तमं कुलम्   ॥ २३४ ॥

ज्ञानी च कर्माणि सदॊदितानि कुर्यादकामः सततं भवॆत   ॥ २३५ ॥

अतीतानागतज्ञानी त्रैलॊक्यॊद्धरणक्षमः ।

ऎतादृशॊपि नाचारं श्रौतं स्मार्तं परित्यजॆत्   ॥ २३६ ॥

”यदॆव विद्यया करॊति श्रद्धयॊपनिषदा तदॆव वीर्यवत्तरं भवति”’   ॥ २३७ ॥

”कुर्वन्नॆवॆह कर्माणि जिजीविषॆच्छतं समाः ।

ऎवं त्वयि नान्यथॆतॊस्ति न कर्म लिप्यतॆ नरॆ”’   ॥ २३८ ॥

आचारश्चैव साधूनामात्मनस्तुष्टिरॆव च ।

वॆदप्रणिहितॊ धर्मॊ ह्यधर्मस्तद्विपर्ययः   ॥ २३९ ॥

निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चॊच्यतॆ ।

निवृत्तं सॆवमानस्तु ब्रह्माभ्यॆति सनातनम्   ॥ २४० ॥

श्रीमदानन्दतीर्थार्यसहस्रकिरणॊत्थिता ।

गॊततिः सततं सॆव्या गीर्वाणैः सिदि॑ ०९४ ड्;धदा भवॆत्   ॥२४१॥

यस्य त्रीण्युदितानि वॆदवचनॆ रूपाणि दिव्यान्यलं

ब तद्दर्शतमित्थमॆव निहितं दॆवस्य भर्गॊ महत् ।

वायॊ रामवचॊनयं प्रथमकं पृक्षॊ द्वितीयं वपु-

र्मध्वॊ यत्तु तृतीयमॆतदमुना ग्रन्थः कृतः कॆशवॆ॥ २४२ ॥

यः सर्वगुणसम्पूर्णः सर्वदॊषविवर्जितः ।

प्रीयतां प्रीत ऎवालं विष्णुर्मॆ परमः सुहृत्   ॥ २४३ ॥

   ॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीकृष्णामृतमहार्णवः समाप्तः॥

~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~

॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥