Praatah Sukta

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।

*NOTE: Choose desired output script using Aksharamukha (screen top-right) to see Vedaswara.

प्रातः सूक्तं

प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं᳚ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ ।
प्रा॒तर्भगं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं᳚ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥ १
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा᳚ चि॒द्यं भगं᳚ भ॒क्षीत्याह॑ ॥ २
भग॒ प्रणे᳚त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद᳚न्नः ।
भग॒ प्र णो᳚ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ॥ ३
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना᳚म् ।
उ॒तोदि॑ता मघव॒न्सूर्य॑स्य व॒यं दे॒वानां᳚ सुम॒तौ स्या᳚म ॥ ४
भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम ।
तं त्वा᳚ भग॒ सर्व॒ इज्जो᳚हवीति॒ स नो᳚ भग पुरए॒ता भ॑वे॒ह ॥ ५
सम॑ध्व॒रायो॒षसो᳚ नमन्त दधि॒क्रावे᳚व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं᳚ नो॒ रथ॑मि॒वाश्वा᳚ वा॒जिन॒ आ व॑हन्तु ॥ ६
अश्वा᳚वती॒र्गोम॑तीर्न उ॒षासो᳚ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तं दुहा᳚ना वि॒श्वतः॒ प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥ ७

यो मा᳚ऽग्ने भा॒गिनगं सन्तमथा॑भा॒गं चिकी॑ऋषति ।
अभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।

॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥